A 1174-28(1) Laghustava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/28
Title: Laghustava
Dimensions: 20 x 7.2 cm x 46 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks: = B 514/14

Reel No. A 1174/28

Title Laghustava

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 20.0 x 7.2 cm

Binding Hole -

Folios 46

Lines per Folio 7

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 5-7344

Manuscript Features

The manuscript contains six stotras:

The last page (46v), which contains the end of Saundaryalaharī, has been filmed in the beginning. It also contains four lines of an unidentified stotra:

oṃ namaḥ paradevatāyai ||

kiṅ kin duḥkhaṃ sakalajanani kṣīyate na smṛtāyā(!) ,
kā kā kīrttiḥ kulakamalini prāpyate na smitāyāṃ |
kiṅ kiṃ saukhyaṃ suravaranute prāpyate nārccitāyāṃ ,
kaṅ kaṃ yogaṃ tvayi na cinute cittam ālambitāyāṃ || 1 ||

smṛto bhavabhayadhvaṃsi pūjitā hi śubhaṅkari (fol. 46r4-7)

The beginning of Laghustava is missing.

Excerpts

Beginning

°kinīṃ(!)
ye tvām amba na śīlayanti manasā teṣāṃ kavitvaṃ kutaḥ || 7 ||

ye tvāṃ pārśura(!)puṇḍarīkapaṭalaspaṣṭābhirāmaprabhāṃ ,
siñcantīm amṛtadravair iva śiro dhyāyanti mūrddhni sthitāṃ |
āśrāntam vikaṭasphuṭāktara(!)padā(ṃ) niryānti vaktrāmbujāt ,
teṣāṃ bhārati bhāratī surasaritkallolalolormmivat || 8 ||

ye sindūraparāgapuñjapihitāṃ tvattejasā dyām imām ,
urvvī(!) cāpi vilīnayāvakarasaprastāramagnām iva |
paśyanti kuṇam apy ananyamanasaḥ teṣāṃm(!) anaṅgajvarā-
klāntās tatra kuraṅgasovakaṭṭaśo(?) vaśyā bhavanti dhruvaṃ || 9 || (fol. 1v1-7)

End

bodhavyā nipunaṃ(!) budhaiḥ stutir iyaṃ kṛtvā manas taṅ(!)gataṃ ,
bhārabhyās(!) tripurety anaṃnya(!)manasau(!) yatrādya vṛtte sphuṭaṃ |
ekadvitripadakrameṇa kathitas tatpādasakhyā(!)kṣarair ,
mmantroddhāravidhir vviśeṣasahitaḥ satsaṃpradāyānvitaḥ || 20 ||

sāvadyaṃ niravadyam astu yadi vā kim vā nayā cittayā ,
nūnaṃ stotram idaṃ pathivyati(!) jano yasyātibhakti(!) tvayi |
sañcityāpi laghutvam ātmaṇi(!) dṛḍhaṃ saṃjñāyamānaṃ haṭhāt ,
tvadbhaktyā mukharīkṛtena racitaṃ yasmān mayāpi dhruvaṃ || 21 || (fol. 4r2-4v1)

Colophon

iti laghustava(!) samāptaḥ || ❁ || (fol. 4v1)

Microfilm Details

Reel No. A 1174/28a

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 10-01-1987