A 1174-28(2) Carcāstava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/28
Title: Carcāstava
Dimensions: 20 x 7.2 cm x 46 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:

Reel No. A 1174/28

Title Carcāstava

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 20.0 x 7.2 cm

Binding Hole -

Folios 46

Lines per Folio 7

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 5-7344

Manuscript Features

The manuscript contains six stotras:

The last page (46v), which contains the end of Saundaryalaharī, has been filmed in the beginning. It also contains four lines of an unidentified stotra:

oṃ namaḥ paradevatāyai ||

kiṅ kin duḥkhaṃ sakalajanani kṣīyate na smṛtāyā(!) ,
kā kā kīrttiḥ kulakamalini prāpyate na smitāyāṃ |
kiṅ kiṃ saukhyaṃ suravaranute prāpyate nārccitāyāṃ ,
kaṅ kaṃ yogaṃ tvayi na cinute cittam ālambitāyāṃ || 1 ||

smṛto bhavabhayadhvaṃsi pūjitā hi śubhaṅkari (fol. 46r4-7)

The beginning of Laghustava is missing.

Excerpts

Beginning

oṃ namaḥs(!) tripurāyai ||

saundaryavibhramabhuvo bhuvanādhipatyaṃ ,
saṃkalpakalpataravas tripure jayanti |
ete kavitvakumudaprakaro(!)vabodha- ,
pūrṇṇenduvas(!) tvayi jagajjananī(!) praṇāmā(!) || 1 ||

devīstutivyatikare kṛtabuddhayas te ,
vācaspatiprabhṛtayo pi jaḍībhavanti |
tasmān nisarggajaḍimā gatamohamantra-
stotraṃ tavas(!) tripuratāpanapatni kartuṃ || 2 ||

mātas tathāpi bhavati(!) bhavati pratāpa- ,
vicchittaye stu[[ti]]mahārṇṇavakarṇṇadhāraḥ |
stotuṃ bhavāni sa bhavaccaraṇāravinda-
bhaktigrahaḥ kim api māṃ mukharīkaroti || 3 || (fol. 4v 2-5r1)

End

uttaptahemarucire tripure puṇīhi ,
cetaś ciraṃtanamahāghavanaṃ lunīhi |
kārāgṛhe nigatabandhanayantritasya ,
tvatsaṃsmṛto jhaṭiti me nigaḍā galantu || 24 ||

ya(!) stotram etad anuvāsaram īśvarāyāḥ ,
śreyaskaraṃ paṭhati vā yadi vā śṛṇoti |
tasmai hikaṃ(!) phalati rājabhir īḍyate ca ,
jāyeta sa priye(!)tamo madirekṣaṇānāṃ || 25 || (fol. 8r4-8r2)

Colophon

iti carccastava(!) samāptaṃ ❖❖❖❖ (fol. 8v2)

Microfilm Details

Reel No. A 1174/28b

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 13-01-1987