A 1174-28(4) Sakalajananīstava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1174/28
Title: Sakalajananīstava
Dimensions: 20 x 7.2 cm x 46 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:

Reel No. A 1174/28

Title Sakalajananīstava

Subject Stotra

Language Sanskrit


Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 20.0 x 7.2 cm

Binding Hole -

Folios 46

Lines per Folio 7

Foliation none

Date of Copying

Place of Deposit NAK

Accession No. 5-7344

Manuscript Features

The manuscript contains six stotras:

The last page (46v), which contains the end of Saundaryalaharī, has been filmed in the beginning. It also contains four lines of an unidentified stotra:

oṃ namaḥ paradevatāyai ||

kiṅ kin duḥkhaṃ sakalajanani kṣīyate na smṛtāyā(!) ,
kā kā kīrttiḥ kulakamalini prāpyate na smitāyāṃ |
kiṅ kiṃ saukhyaṃ suravaranute prāpyate nārccitāyāṃ ,
kaṅ kaṃ yogaṃ tvayi na cinute cittam ālambitāyāṃ || 1 ||

smṛto bhavabhayadhvaṃsi pūjitā hi śubhaṅkari (fol. 46r4-7)

The beginning of Laghustava is missing.

Excerpts

Beginning

oṃ namaḥ sakalajananyai ||

ajānanto yānti kṣayam avaśam ānyānya(!)kalahair ,
amī māyāgranthais tava pariluṭhantaḥ samayinaḥ |
jagatmātar jjanmajvarabhayatama(!)kaumuditayan ,
namas te kurvvāṇā(!) śaraṇam upayāmā(!) bhagavatīm || 1 ||

vacastarkkāgamyaḥ sarasaparamānandavibhavaḥ ,
prabodhākārāya dyutidalitanīlotpalaruce |
śivampārādhyāya(!) stanabharavinamrāya satatan
namo yasmai kasmai cana bhavatu mugdhāya mahase || 2 ||

End

tāre yakṣaṇi sarasvati triya(?) mahāmāye guhāvāsini<ref>pāda a is unmetrical.</ref>
śrīnitye samaye navākṣari pare gāyatri mṛtyu(!)jaye |
kālāmālini mālinī(!) tripuraśai(!) sansohiṇī(!) trotale
durgge durgge(!)catuṣṭa+ ++++ viśvātmike rakṣa māṃ || 40 || (fol. 21r7-21v3) <references/>

Colophon

iti sakalajanani(!)stava(!) samāptaḥ || ❁ || (fol. 21v3)

Microfilm Details

Reel No. A 1174/28d

Date of Filming 20-01-1987

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 14-01-1987