B 26-14(1) Tvaritājñānakalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 26/14
Title: Tvaritājñānakalpa
Dimensions: 26.5 x 5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/226
Remarks:

Reel No. B 26/14

Title Tvaritājñānakalpa

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 26.5 x 5 cm

Binding Hole 1 in centre-left

Folios 18

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-226

Manuscript Features

The manuscript contains four texts: Tvaritājñānakalpa (12 folios), Trotalottara (2 folios), Tvaritāstotra (3 folios) and Sārdhanavākṣarīsthānavinyāsadhyānasūtra (1 folio).

Excerpts

Beginning

❖ namaḥ śivāya ||

asmiṃs tu trotale 〇 tantre tvaritā nāma yā smṛtā |
siddhidā ṣā samuddiṣṭā vidyeyaṃ kāmarūpiṇī ||
suparṇṇasya mukhodgīrṇṇā devadevena bhāṣi〇tā ||
sā vidyā paramā guhyā guhyānām api guhyakā ||
guhyānāṃ ca parā vidyā sāvidyā sarvvakāmikā |
daśalakṣasya tantra〇sya pūrvvam eva samuddhṛtā ||
anyatantra sahasrāṇi asya vidyā vinisṛtā |
etataḥ tvaritā nāmaḥ vijñeyās tu navākśarā || 〇
marddanī sarvvanāgānāṃ saptapātālakṣobhanī |
utpatti (!) sarvvabījānāṃ yonir eṣ[[ā]] prakīrttitā || (fol. 1v1–5)

End

sāram uddhṛtya taṃtrasya sahasraikādaśasya tu ||
trotulasya samākhyātā tvaritā sarvvakāmadā |
dviśataṃ parimānena ślokānāṃ parikīrttitaṃ ||
nākṣeyaṃ (!) yasya kasyāpi rakṣaṇīyaṃ khageśvara |
arakṣaṇād bhaved dhāni (!) corebhyo draviṇaṃ yathā || ||
oṃ hiraṇyapuru[[ṣo]] nāmaḥ (!) gambhīrākṣo mahābalaḥ |
tenaivaṃ preṣitā muktvā sthānaṃ mucaṃtu (!) ca svāhā || ❁ || (fol. 12r3–v1)

Colophon

iti trotule mahātantre ekādaśasāhasrasya paṃcatriṃśatimo dhyāyaḥ || ❁ || iti tvaritājñānakalpaḥ samāptaḥ || ❁ || (fol. 12v1–2)

Microfilm Details

Reel No. B 26/14a

Date of Filming 27-09-1970

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 07-03-2005