B 26-14(3) Tvaritāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 26/14
Title: Tvaritāstotra
Dimensions: 26.5 x 5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/226
Remarks:

Reel No. B 26/14

Title Tvaritāstotra

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 26.5 x 5 cm

Binding Hole one in the centre-left

Folios 18

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposite NAK

Accession No. 1-226

Manuscript Features

The manuscript contains four texts: Tvaritājñānakalpa (12 folios), Trotalottara (2 folios), Tvaritāstotra (3 folios) and Sārdhanavākṣarīsthānavinyāsadhyānasūtra (1 folio).

Excerpts

Beginning

❖ oṃ namo (!) tvaritāyai ||

hūṃkāreritamātṛ〇cakranikhilā dhante (!) karair dakṣiṇe, (!)
yā vajrāśiśaratriśūlavaradaṃ cakrañ ca śaktiṅ gadāṃ |
daṇḍaṃ cāpi surāridarpadalanīṃ yā 〇 supracaṇḍāyudhā,
sā devī vidadhātu siddhim atulān ta(!)dhyāyatāṃ śāṅkarīṃ || 1 ||

khelaṃtyāpi ca vāmato pi vidhṛtaṃ pāśāṃkuśaṃ 〇 tarjanī,
ghaṇṭā śaṅkhapharaṃ saroja[m a]bhayaṃ bhīmaṃ dhanu (!) bhāśuraṃ |
tārācakratambitāmbaranibhā puṣpotkarabhrājitāṃ,
yasyā mūrddha〇tanūruhāhikalitā sā me karotv īhitaṃ || 2 || (fol. 13v3–14r1)

End

yaṃ yaṃ kāmam apekṣasi kṣitidhipa tvā sevayanti 〇 kṣitau
tatreṣām (!) varade karāśritam iva prāyaḥ puro varttate |
tasmād āśutaraṃ vihāya sakalaṃ sevyā tvam ekāṃ (!) janaḥ (!)
sākṣāt ka〇lpalateva mātari punaḥ kim varṇṇyase mādṛśaiḥ || 11 ||

ye nityaṃ parikīrtayanti janani stotraṃ tava śrīmate |
ye śṛṇvanti ca 〇 sādaraṃ yadi gṛhe saṃlikhya vā dhāritaṃ |
te nandanti nirākulā na ca bhayaṃ caurānalotpātajaṃ,
te sarvatra hi pūjitā vijayinas te vallabhāḥ bhūtale || 12 || (fol. 15r5–v4)

Colophon

iti tvaritāstotraṃ śārdūlavikrīḍitaṃ dvādaśaślokaṃ samāptam iti || ❁ || 〇 || ❁ || || iti maṅgalamahāśrīḥ || || ❁ || ❁ || (fol. 15v4–5)

Microfilm Details

Reel No. B 26/14b

Date of Filming 27-09-1970

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 08-03-2005