C 6-10(2) Kriyākāṇḍakramāvalī (1)
Manuscript culture infobox
Filmed in: C 6/10
Title: Kriyākāṇḍakramāvalī
Dimensions: 31 x 5.4 cm x 63 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 74
Remarks:
Reel No. C 6-10
Title Kriyākāṇḍakramāvalī
Remarks aka Somaśambhupaddhati
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 29.1 x 4.9 cm
Binding Hole 1, left of the centre
Folios 205
Lines per Folio 5
Foliation figures in the left margin of the verso
Date of Copying
Place of Deposit Kesar Library
Accession No. 74
Manuscript Features
The bundle contains parts of 5 manuscripts plus a number of prakīrṇapattrāṇi:
- 1 isolated folio, numbered as one, which contains the beginning of the Kulamūlaratnapañcakāvatāra.
- 32 folios of a Kriyākāṇḍakramāvalī (=Somaśambhupaddhati) manuscript.
- 55 folios of another Somaśambhupaddhati manuscript. The extant folios in the order on the microfilm are: x<ref>The foliation is missing.</ref>, 22-39, 44-52, 43-40, x, x, 20, 19, 21, 18, x, (61), 2, 60-54, x, x, 8, 10-17, 9, x, 7, 3, 1. Writing is fainted/rubbed off on fols. 60-61.
- 5 heavily damaged folios which begin: °kujāmate || and end:svā(rthe) ṣaṭtriṃśasaṃkhyāś ca śeṣaiḥ puruṣasaṃkhyayā || gaṇavaṭukasūryāṇāṃ vahnau ca dvārapālake |
- 1 folio which contains a colophon: śrīmatkarṇṇaprakāśavyavaharaṇāyāṃ sasamasaṃvatsare kriyākāṇḍakramāvalīpustakaṃ paṇḍitācāryaśrīsomaśivena viracitaṃ samāptam iti || || 2000 ||
- 2 folios which begin: oṃ namaḥ śivāya || bhūtaśuddhi |
- 2 more prakīrṇapattre.
- 68 folios of Kubjikāmata. Extant folios: 2-48, 50-54, 56-59, 64, 65, 74, 75, x, x, x, x, 77, 76, 81, 83. One folio of numbered 20, which might belong to one of the following manuscript parts, is inserted after 64
- 6 folios with an unidentified text, numbered 27, x, 25, 24, 23, 22. Excerpt: iti tridhā saṃpūjya naivedyaṃ datvā ācamanañ ca dhūpadīpādikañ ca mūlena mudrātrayaṃ pradarśya jayaṃ kuryāt | (fol. 27r1).
- 4 prakīrṇapattrāṇi, one of them containing a depiction of cakras.
- 20 folios of an unidentified tantric text
- 9 folios (59, 55, 21, x, x, x, 66, 67, 49) of another Kubjikāmata manuscript.
<references/>
Excerpts
Beginning
oṃ namaḥ śivāya ||
viśvabodhavidhātāraṃ viśvavijñānavigrahaṃ ||
viśvarūpaṃ paraṃ natvā viśvaisaṃ(!) śivam avyayaṃ ||
jñānaśaktisamārūḍhaṃ tatvamālāvibhūṣitaṃ |
bhuktimuktipradātāraṃ gurudevaṃ yathā śivaṃ ||
saṃvīkṣya śivasāstrāni(!) sadācāryopadeśataḥ |
kramā(!) nityādikaṃ vakṣe(!) kramabodhya(!)vivṛddhaye ||
prātar uthāya(!) saṃcintya śivāya śivam akṣayaṃ |
utsṛjyeta(!) malamūtrādi gatvā deśaṃ yathocitaṃ |
uttarābhimukho maunī divā saṃdhyāsu sarvvadā ||
dakṣiṇābhimukho rātro(!) nāsāgravyagralocanaḥ ||
channamūrddhe(!)kaci(tta)s tu tṛṇacchannamahītalaḥ | (fol. 1v1-3)
End
rathana(!)hemāsthiliṃgeṣu cale citre pradakṣiṇe ||
guruṣv api na nirmālyaṃ vyākhyāsu pratimāsu ca |
pūjāyāṃ annadhūpādigandhā dīpapracāyi ca |
nadīpravāhanirmālye sa duṣyati kadā cana |
sadyāḥ pratiṣṭhite liṃgo(!) cale vā ya⟪ti⟫di vācale |
caturthīkarmapabhyantaṃ(!) nimālyādi(!) na duṣyati |
patrapuṣpaphalatoyam annapānādyam oṣadhaṃ(!) |
anivedya na bhuṃjīta yad āhārāya kalpitaṃ |
anivedya ya(!) bhuṃjāna(!) prayaścitto bhave(!) naraḥ |
śivāṣṭaśataṃ japtena pūjayā ca viśudyiti(!) |
devatānāṃ pratiṣṭhāsu taḍāgāram aparvatsu || (fol. 31v3-6)
sādhāraṇo py aghoras tu iśaḥ(!) sādhāraṇam paraṃ |
upavāsaṃ prakurvīta svajā⟪ti⟫tyucchiṣṭabhūṣaṇe ||
sāmīpyocchiṣṭabhuktas tu japed api sahasrakaṃ ||
bhuktvā vesyaśa(!) śūdrasya samucchiṣṭa(!) vyahaṃ(!)tyahaṃ(!) ||
krameno(!)pavased vipras tathāghorāyutaṃ japet |
dvidhābhisūtake(!) bhūtvā samupoṣya visuddhyati |
vāmasya ca sahasrena(!) kāmā(!) tu diguṇaṃ(!) caret |
bhuktvā tatra sukīye(!) tu sahasradakṣiṇaṃ japet |
upavāsa⟪dakṣi⟫samopetaṃ kāmā(!) tu guṇitaṃ tribhiḥ |
kārudāsīnareṃdrāṇā(!) sūtaṃka(!) naiva vidyate |
nirvānadīkṣitānān tu pṛthaka(!)pākabhujā(!) tat |
mansya(!)kaṃṭhaka(!)sambūkaṃ bhuktvā nakhakaparddanakaṃ |
tha tha tha tha tha (fol. 32v3-7)
Microfilm Details
Reel No. C 6/10
Date of Filming 14-11-1975
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 23-11-2012