C 6-10(3) Kriyākāṇḍakramāvalī (2)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 6/10
Title: Kriyākāṇḍakramāvalī
Dimensions: 29.1 x 4.9 cm x 80 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 74
Remarks:

Reel No. C 6-10

Title Kriyākāṇḍakramāvalī

Remarks aka Somaśambhupaddhati

Subject Śaivatantra

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.1 x 4.9 cm

Binding Hole 1, left of the centre

Folios 205

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit Kesar Library

Accession No. 74

Manuscript Features

The bundle contains parts of 5 manuscripts plus a number of prakīrṇapattrāṇi:

  • 55 folios of another Somaśambhupaddhati manuscript. The extant folios in the order on the microfilm are: x<ref>The foliation is missing.</ref>, 22-39, 44-52, 43-40, x, x, 20, 19, 21, 18, x, (61), 2, 60-54, x, x, 8, 10-17, 9, x, 7, 3, 1. Writing is fainted/rubbed off on fols. 60-61.
  • 5 heavily damaged folios which begin: °kujāmate || and end:svā(rthe) ṣaṭtriṃśasaṃkhyāś ca śeṣaiḥ puruṣasaṃkhyayā || gaṇavaṭukasūryāṇāṃ vahnau ca dvārapālake |
  • 1 folio which contains a colophon: śrīmatkarṇṇaprakāśavyavaharaṇāyāṃ sasamasaṃvatsare kriyākāṇḍakramāvalīpustakaṃ paṇḍitācāryaśrīsomaśivena viracitaṃ samāptam iti || || 2000 ||
  • 2 folios which begin: oṃ namaḥ śivāya || bhūtaśuddhi |
  • 2 more prakīrṇapattre.
  • 68 folios of Kubjikāmata. Extant folios: 2-48, 50-54, 56-59, 64, 65, 74, 75, x, x, x, x, 77, 76, 81, 83. One folio of numbered 20, which might belong to one of the following manuscript parts, is inserted after 64
  • 6 folios with an unidentified text, numbered 27, x, 25, 24, 23, 22. Excerpt: iti tridhā saṃpūjya naivedyaṃ datvā ācamanañ ca dhūpadīpādikañ ca mūlena mudrātrayaṃ pradarśya jayaṃ kuryāt | (fol. 27r1).
  • 4 prakīrṇapattrāṇi, one of them containing a depiction of cakras.
  • 9 folios (59, 55, 21, x, x, x, 66, 67, 49) of another Kubjikāmata manuscript.

<references/>

Excerpts

Beginning

oṃ namaḥ śivāya ||

svakīyācāralopena mānavo yāty adho yataḥ |
tasyoddidhīrṣayā kiñ cit prāyaścittaṃ vadet tataḥ ||
atyantasarujadehe rājacaurabhayādiṣu |
gurudevāgnikārye ca nityahānir nna doṣakṛt ||
gṛhastho brahmacārī ca prāyaścittī dvidhā bhavet |
sakāmākāmabhedena tāv eva dvividhau smṛtau ||
akāmāc ca sakāmasya dviguṇāḥ(!) śuddhim ādiśet |
bhautikāt dviguṇaṃ jñeyaṃ prāyaścittaṃ tu naiṣṭhike ||
aśīti yasya varṣāṇi bālo vāpy .naṣoḍaś⟪ā⟫aḥ |
prāyaścittārddham arhanti striyo vā vyādhipīḍitāḥ ||
tatrāpi ca parikleśaṃ jñātvā 'rddhārddhaṃ parikalpayet<ref>unmetrical</ref> |
suduṣkaraṃ svayaṃ karttum akṣamāt dviguṇo 'nyataḥ ||
deśaṃ kālaṃ vayaḥ śaktiṃ jñātiṃ bhaktiṃ kramākramaṃ || (fol. 1v1-5)

Sub-Colophons

kriyākāṇḍakramāvalyāṃ śrīmatā somaśambhunā mahāprabhāvaḥ svalpo pi prāyaścittavidhiḥ kṛtaḥ || || (fol. [5]v2-3)<ref>The foliation is missing.</ref>

iti saṃkṣepataḥ prokto vidhir dīkṣyādhivāsane || || (fol. 15v2)

golagyām ādhipatyena tiṣṭhatā somaśambhunā | kriyākāṇḍakramāvalyāṃ dīkṣīnirvāṇadoditā || || (fol. 24v3-4)

etc. etc.

ity ācāryābhiṣeko yaṃ racitaḥ somaśambhunā || || (fol. 28v2)

ittham astrābhiṣeko pi mahāvighnoghavāraṇam | (fol. 29v7)

prabodhāya vibuddhīnāṃ śrīmatā somaśambhunā | kriyākāṇḍakramāvalyāṃ kṛto ntaṣṭi(?)vidhikramaḥ || || (fol. 32v4-5)

kriyākāṇḍakramāvalyāṃ śrīmatā somaśambhunā | saṃkṣepeṇa śilānyāse vidhānam iti kīrttitam || || (fol. 37r4-5)

śrīmatsomaśivenāyam adhivāsavidhiḥ kṛtaḥ || || (fol. 48r3) <references/>

End

jīrṇṇādīnāṃ ca liṃgānām uddhāravidhir ucyate |
jīrṇṇoddhāraṃ vinā yasmāt liṃgaṃ bhūtāśrayo bhavet ||
jīrṇṇādyam uddharet tasmāt mahāpuṇyasamīhayā |
tac ca jīrṇṇaṃ kṛśaṃ dagdhaṃ hīnaṃ mānādhikan tathā ||
lakṣmojjhitaṃ ca bhagnañ ca sthalaṃ<ref>or: sthulaṃ(!)</ref> vajra(ha)taṃ tathā |
saṃpuṭaṃ sphuṭitaṃ vyaṅgaṃ liṃgam ityevamādikaṃ ||
ityādiduṣṭaliṃgānāṃ tyājyāt(!) piṇḍī tathā vṛṣaḥ |
cālitaṃ calitaṃ nimnam atyuccaṃ viṣamaṃ sthitam ||
diṅmūḍhaṃ patitaṃ liṃgam madhyasthaṃ patitaṃ tathā |
evaṃvidhañ ca saṃsthāpyaṃ nirvraṇañ ca bhaved yadi ||
nadyādikapravāheṇa tad apahriyate yadi |
tato nyatrāpi saṃsthāpyaṃ vidhidṛṣṭena karmaṇā ||
susthitaṃ duḥsthitaṃ cāpi śivaliṃgaṃ na cālayet |
śatena sthāpanaṃ kuryāt sahasreṇa tu cālanam ||
pūjādibhiś ca saṃyuktaṃ jīrṇṇādyam api (susthi)tam |
pūjayā rahitaṃ yat tad du° (fol. 59v3-7) <references/>

Microfilm Details

Reel No. C 6/10

Date of Filming 14-11-1975

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 23-11-2012