C 6-10(4) Kubjikāmata (1)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 6/10
Title: Kubjikāmata
Dimensions: 29.1 x 4.9 cm x 80 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: Kesar 74
Remarks:

Reel No. C 6-10

Title Kubjikāmata

Subject Śaivatantra

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.1 x 4.9 cm

Binding Hole 1, left of the centre

Folios 205

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit Kesar Library

Accession No. 74

Manuscript Features

The bundle contains parts of 5 manuscripts plus a number of prakīrṇapattrāṇi:

  • 55 folios of another Somaśambhupaddhati manuscript. The extant folios in the order on the microfilm are: x<ref>The foliation is missing.</ref>, 22-39, 44-52, 43-40, x, x, 20, 19, 21, 18, x, (61), 2, 60-54, x, x, 8, 10-17, 9, x, 7, 3, 1. Writing is fainted/rubbed off on fols. 60-61.
  • 5 heavily damaged folios which begin: °kujāmate || and end:svā(rthe) ṣaṭtriṃśasaṃkhyāś ca śeṣaiḥ puruṣasaṃkhyayā || gaṇavaṭukasūryāṇāṃ vahnau ca dvārapālake |
  • 1 folio which contains a colophon: śrīmatkarṇṇaprakāśavyavaharaṇāyāṃ sasamasaṃvatsare kriyākāṇḍakramāvalīpustakaṃ paṇḍitācāryaśrīsomaśivena viracitaṃ samāptam iti || || 2000 ||
  • 2 folios which begin: oṃ namaḥ śivāya || bhūtaśuddhi |
  • 2 more prakīrṇapattre.
  • 68 folios of Kubjikāmata. Extant folios: 2-48, 50-54, 56-59, 64, 65, 74, 75, x, x, x, x, 77, 76, 81, 83. One folio of numbered 20, which might belong to one of the following manuscript parts, is inserted after 64
  • 6 folios with an unidentified text, numbered 27, x, 25, 24, 23, 22. Excerpt: iti tridhā saṃpūjya naivedyaṃ datvā ācamanañ ca dhūpadīpādikañ ca mūlena mudrātrayaṃ pradarśya jayaṃ kuryāt | (fol. 27r1).
  • 4 prakīrṇapattrāṇi, one of them containing a depiction of cakras.
  • 9 folios (59, 55, 21, x, x, x, 66, 67, 49) of another Kubjikāmata manuscript.

<references/>

Excerpts

Beginning

śāmbhavājñānipātena suprabuddho yadā bhavet ||
akulaḥ procyate tasmin vāṅmanātītagocaraḥ |
na tac cittaṃ na cāciṃttyaṃ(!) cintācintavivarjjitaṃ ||
sarvvādhāraṃ paraṃ śāntaṃ sadaivākulam īdṛśaṃ |
kulamantro tha yog⟪o⟫ā (vā) homa[[dānā]]⟪yajñā⟫dikā kriyāḥ |
akulaṃ yo na jānāti sarvvaṃ tasyeha niṣphalaṃ ||
jñānayogaṃ kriyācaryāsādhyasiddhir mmahodayaṃ |
akulāt pravarttate sarvvaṃ taddh⟪i⟫īnasya nirarthakaṃ ||
triṣ(!)kālajñaḥ punaḥ karttā harttā yogeśvareśvaraḥ |
akulajño mahāyogī jāyate nātra śaṃsayaḥ ||
sarvvajñādiguṇair yuktaḥ sarvvagaḥ sarvvavit prabhuḥ |
aluptaśaktisāmarthyo .. kulād yogī prajāyate ||
akulasyaiva saṃvittau jāyate nirvṛttiḥ parā |
tasyāvasthā dvidhābhūtā brūyamāṇā ni(samma)tāṃ(?) || (fol. 2v1-5)

Sub-Colophons

iti śrīkulamūle ratnapañcakāvatāre ratnadeve śrīkubjikāmate kramasūtrādhikāre akulakaulanirṇṇayo nāma prathamaḥ paṭalaḥ || || (fol. 5r3-4)<ref>The page is filmed on the same exposure as 6v.</ref>

iti śrīkulamūlaratnapañcakāvatāre ratnadeve śrīkubjikāmate kramasūtrādhikāre kulāṣṭakanirṇṇayo nāma dvitīyaḥ paṭalaḥ || || (fol. 8r4)

iti śrīkulamūlaratnapaṃcakāvatāre ratnadeve śrīkubjikāmate kramasūtrādhikāre [[krama]]ṣaṭkanirṇṇayo nāma tṛtīyaḥ paṭalaḥ || || (fol. 12v2-3)

iti śrīkulamūlaratnapañcakāvatāre ratnadeve śrīkubjikāmate kramasūtrādhikāre trayasamayāśrāvaṇo nāma caturthaḥ paṭalaḥ || || (fol. 19v5-20r1)

etc. etc.

iti śrīkulamūlaratnapañcakāvatāre ratnadeve śrīkubjikāmate kramasūtrādhikāre gūḍha[[sthāna]]nirṇṇayo nāma saptamaḥ paṭalaḥ || || (fol. 43v4-5)

iti śrīkulamūlaratnapañcakāvatāre ratnadeve śrīkubjikāmate kramasūtrādhikāre cakrādhyāyo nāma navamaḥ paṭalaḥ || || (fol. 64r3) <references/>

Excerpt

alinā tṛptacittānāṃ balinā pūritātmanāṃ |
cakramadhye sthitānāñ ca ceṣṭitaṃ naiva ceṣṭyate |
yat kiñ cid yoginīvīrāś cakrasthā nanditekṣaṇāḥ |
pravadanti mahābhāge tat sarvvaṃ nānyathā bhavet ||
tasmāt prārthayate divyaṃ varaṃ cakre sulocane |
vāṃchitārthapradaṃ kāryaṃ yenāsu sidhyate dhruvaṃ ||
pātraṃ śarīram ity uktaṃ svecchā tatra prapūraṇaṃ |
tena pūritamātreṇa puṇyaṃ koṭiguṇaṃ bhavet ||
sidhyanti sarvvakāryāṇi nātra kāryāvicāraṇā ||
sarvvāgamavirodhe pi pramāṇaṃ yoginīmataṃ |
haṭhāt pramāṇatāṃ yāti pratyakṣaṃ phaladaṃ yataḥ || || (fol. 63v4-64r3)

iti śrīkulamūlaratnapañcakāvatāre ratnadeve śrīkubjikāmate kramasūtrādhikāre cakrādhyāyo nāma navamaḥ paṭalaḥ || ||

athāthaḥ saṃpravakṣyāmi lohake sādhanaṃ yathā |
ayutaikena siddhiḥ syāl liṅge vai paścimāmukhe ||
svayaṃbhūr(!)vvāṇaliṅge vā itare vāpi suvrate | (fol. 64r3-5)<ref>The page has been filmed on one exposure with fol. 20v of the following manuscript.</ref> <references/>

End

śrīmatkulāgamasyeha tathānyair āgamāntaraiḥ ||
āgame hi kiṃ sāmānyaṃ kasyāstīha kulāgame |
yatrājñāto pi muktiḥ syād vinā ca parikalpanā ||
tasmāt sarvvaprayatnena yas tv idaṃ pūjayet priye |
tasyāhaṃ śrīgurur ddevi yadi guptataro bhavet ||
paṭalai rudrasaṃkhyākaiḥ kāmasaṃkhyāśatais tathā ||
uktaṃ śrībhairaveśena ratnadevamahārccanaṃ ||
unmīladamalaprajñaṃ svayamārambhabhāsvaraṃ |
antarātmasphurajjyotir jjayaty ānandasundaraṃ || || (fol. 83v1-4)

Colophon

iti śrīkulamūlaratnapañcakāvatāre ratnadeve śrīkubjikāmate kramasūtrādhikāre śrīgurvvoghasantatijyeṣṭhānukramapavitrakavidhāno nāma ekādaśamaḥ paṭalaḥ || || iti śrīcaturvviṃśatisahasraśrīmatasārāt sārataraṃ śrīkubjikāmataṃ ratnadevaṃ saṃpūrṇṇaṃ samāptam || śrī || (fol. 83v4-5)


Microfilm Details

Reel No. C 6/10

Date of Filming 14-11-1975

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 23-11-2012