C 6-10(5) (Tāntrikakarmakāṇḍa)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 6/10
Title: Ratnadeva
Dimensions: 29.1 x 4.9 cm x 80 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects:
Date:
Acc No.: Kesar 74
Remarks: subject uncertain;

Reel No. C 6-10

Title unknown

Subject Śaivatantra, Karmakāṇḍa

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.1 x 4.9 cm

Binding Hole 1, left of the centre

Folios 205

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit Kesar Library

Accession No. 74

Manuscript Features

The bundle contains parts of 5 manuscripts plus a number of prakīrṇapattrāṇi:

  • 55 folios of another Somaśambhupaddhati manuscript. The extant folios in the order on the microfilm are: x<ref>The foliation is missing.</ref>, 22-39, 44-52, 43-40, x, x, 20, 19, 21, 18, x, (61), 2, 60-54, x, x, 8, 10-17, 9, x, 7, 3, 1. Writing is fainted/rubbed off on fols. 60-61.
  • 5 heavily damaged folios which begin: °kujāmate || and end:svā(rthe) ṣaṭtriṃśasaṃkhyāś ca śeṣaiḥ puruṣasaṃkhyayā || gaṇavaṭukasūryāṇāṃ vahnau ca dvārapālake |
  • 1 folio which contains a colophon: śrīmatkarṇṇaprakāśavyavaharaṇāyāṃ sasamasaṃvatsare kriyākāṇḍakramāvalīpustakaṃ paṇḍitācāryaśrīsomaśivena viracitaṃ samāptam iti || || 2000 ||
  • 2 folios which begin: oṃ namaḥ śivāya || bhūtaśuddhi |
  • 2 more prakīrṇapattre.
  • 68 folios of Kubjikāmata. Extant folios: 2-48, 50-54, 56-59, 64, 65, 74, 75, x, x, x, x, 77, 76, 81, 83. One folio of numbered 20, which might belong to one of the following manuscript parts, is inserted after 64
  • 6 folios with an unidentified text, numbered 27, x, 25, 24, 23, 22. Excerpt: iti tridhā saṃpūjya naivedyaṃ datvā ācamanañ ca dhūpadīpādikañ ca mūlena mudrātrayaṃ pradarśya jayaṃ kuryāt | (fol. 27r1).
  • 4 prakīrṇapattrāṇi, one of them containing a depiction of cakras.
  • 9 folios (59, 55, 21, x, x, x, 66, 67, 49) of another Kubjikāmata manuscript.

<references/>

Excerpts

Beginning

oṃ namo mahābhairavāya ||

dhatte yaḥ sacarācaraṃ tribhuvanaṃ svaiḥ svaiḥ svarūpaiḥ pṛthak
saṃhārasthitisambhavasya jagato bījaḥ svayambhūḥ svataḥ |
kāryārthaṃ svakalevaraṃ vitanute ṣaṭyaṃ ca saṃkhyātmakaṃ
pāyā(d vaḥ) sa surendravanditapadaḥ saśrīnaveśo vibhuḥ ||

viśvajñānamahārkkamaṇḍalatanur mmāyāndhakārāpaho
marmmaughāṃbalikārṇṇavotthitamahāśaktyekarāgāruṇaḥ |
lakṣābjaṃ pravikāśayan calakarair haṃsasya cakre layaṃ
pratyakṣaḥ sa dadātu me kuladhiyāṃ bodhasya bodhaṃ gataḥ ||

aiṃkārāsanapīṭhikoparilasatpadmāṣṭapatre sthitā
vāme dakṣiṇasammukhārakakule jāpūkapīṭhānvitā |
vallī vṛkṣagrahā maṭhaiś ca baṭukaiḥ siddhaiḥ svadevyānvitair
vvidyāmaṇḍalamantramudritayutaiḥ saṃśobhitā sarvvadā || (fol. 1v1-5)

Sub-Colophons

iti sāmānyārghapātravidhiḥ || || (fol. 4r5)

iti yathāvidhānena sarvvapūjānte bhairavamaṇḍalavidhiḥ || || (fol. 10r3-4)

iti nityavidhau ṣoḍhānyāsaḥ || || (fol. 13r2)

End

agniśṛṅgāgre 5 bhagavati ambe juṣṭacāṇḍāli rudhiramāṃsabhojani kapālakhaṭvāṅgadhāriṇi hana 2 deha 2 paca 2 dhama 2 mama śatrūn grasa 2 hrīṃ 2 5 || rakṣaśṛṅgāgra 5 hā (fol. 2+v4-5)


Microfilm Details

Reel No. C 6/10

Date of Filming 14-11-1975

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 23-11-2012