A 1103-2(1) Śanimṛtyuñjayastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1103/2
Title: Mahākālaśanimṛtyuñjaya
Dimensions: 23.9 x 9.8 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1857
Acc No.: NAK 6/2054
Remarks:

Reel No. A 1103/2

Title Śanimṛtyuñjayastotra

Remarks the Stotra was called Mahākālaśanimṛtyuñjaya in the Preliminary Title List

Subject Stotra

Language Sanskrit


Manuscript Details

Script Devanagari

Material Paper

State complete and damaged

Size 23.9 x 9.8 cm

Binding Hole

Folios 10

Lines per Folio 6-7

Foliation numerals in upper left and lower right margins of the verso, marginel title Śa. Mṛ.

Date of Copying

Place of Deposit NAK

Accession No. 6-2054

Manuscript Features

The manuscript contains 6 texts and several(?) prakīrṇapattrāṇi:

Excerpts

Beginning

(svati śrīśivāya namaḥ) || śrīkālamurttaya(!) nama(!) || śanaiścarāya namaḥ ||

nīlādrī(!)śobhābhāvitavita(!)divyamūrtiḥ
khaḍga(!)tre(!)daṇḍī śaracāpahasta(!)
śaṃbhūr(!)māhākāla(!)śanipurāṇīr(!)
jatyaśeṣā(!)suranāthakarī(!) || 1 ||

merupṛṣṭe(!) samāsīnaṃ sāmarasye sthitaṃ śivam ||
praṇamye(!) śirasā gauri(!) pṛcchati sma jagaddhitam || 2 ||

śrīpārvaty uvāca ||

bhagavan devadeveśa bhaktānugrahakārakam(!) ||
alpamṛtyur vināśāya yas tvayā pūrvasocitam || 3 ||
tad eva tvam mahābāho lokānāṃ hitakāmyeyā(!) ||
tava mūrttiprabhedasya mahākālasya sāmpratam || 4 ||
śanirmṛtyuñjayastotraṃ bruhī(!) me (deva janmanaḥ(!) ||
akālamṛtyuharaṇaṃ alpamṛtyunivāraṇam || 5 ||
śanimaṃtraprabhedāyai(!) tair yuktaṃ (pallavaṃ(!) śubham) ||
pratināmacatūrthetaṃ(!) namontamanunā yutaṃ || 6 ||

īśvara uvāca ||

nitye prīyatame(!) gauri sarvalokahete [[ra]]tā ||
guhyāt guhyatamaṃ divyaṃ sarvalokopakārakam || 7 ||
śnimṛttyuṃjayastotraṃ pravakṣyāmi tavādhunā ||
sarvamaṅgalamāṅgalyaṃ sarvaśatruvimardanaṃm || 8 || (fol. 1v1-2r6)

End

nākāle maraṇaṃ teṣāṃ nālpamṛtyur bhavaṃ(!) bhave(!)
āyur varṣaśataṃ sāgraṃ bhavati cirajīvinaḥ || 98 ||
nātaḥ parataraṃ stotraṃ śanituṣṭikaraṃ mahat ||
śāṃtikaṃ śīgraphaladaṃ stotram etan mayoditaṃm || 99 ||
tasmāt sarvaprayatnena yad ikṣad(!) ātmano hitam ||
kathaniya(!) mahādevi naivābhaktasya kasyacit || 100 || ❁ || (fol. 10v2-6)

Colophon

iti(śrīmahākālaśanimṛtyuṃjayastotraṃ saṃpūrṇam) (fol. 10v6-7)

Microfilm Details

Reel No. A 1103/2

Date of Filming 04-06-1986

Used Copy Kathmandu

Type of Film negative

Catalogued by Aish

Date 22-03-2004