A 1103-2(2) Ghaṭakarpara

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1103/2
Title: Ghaṭakarpara
Dimensions: 23.9 x 9.8 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: VS 1857
Acc No.: NAK 6/2054
Remarks:

Reel No. A 1103/2b

Title *Ghaṭakarpara

Author Kālidāsa

Subject *Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete and undamaged

Size 23.9 x 9.8 cm

Folios 4

Lines per Folio 6

Foliation numerals in the right margin of the verso

Date of Copying Samvat 1857/ Śāke 1722 (24 November 1800?)

Place of Deposit NAK

Accession No. 6-2054

Manuscript Features

The manuscript contains 6 texts and several(?) prakīrṇapattrāṇi:

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || ||

niścitaṃ kham upetya nīradaiḥ priyahīnāhṛdayīvaniradaiḥ ||
sālilair nihitaṃ rajaḥ kṣitau ravicaṃdāvapi(!) nopalakṣitau || 1 ||

haṃsānadaṃ meghabhayā(!) dravanti (niśāmukhānyadyana) caṃ dravanti ||
navāṃbumatā(!)sikhino nadanti meghāgame kundasamā nadanti || 2 || (fol. 1v1-4)

End

tāsāmṛtuḥ saphalameva yayau deneṣu
sandrā(!)yughāṃbudharagarjjitardi[[du]]neṣu ||
raty utsavaṃ priyatamaiḥ saha mānayantī
meghāgame game priyaseṣiś(!) ca samānayanti || 20 ||

bhāvānurāgavanitā suratair ayeyam
ālapya cāmbutṛṣitaḥ karakosayeyam(!) ||
tiyeya(!) yena kavinā yamakaiḥ pareṇa
tasye(!) vaheyam udakaṃ ghaṭakarpareṇa || 21 || (fol. 4r1-6)

Colophon

iti kālidāsakṛtaṃ ghaṭakrpparaṃ samāptaṃm(!) || || śubham astu || iti śamvat 1857 śāla paṣṭa śudi 8 roja 7 śāke 1722 liṣītam edam postakam || || || || || || || (fol.4v1-3 )

śloka ||

dvijarājamukhī mṛgarājakaṭī tarurājavirājitajṃghaṭī ||
yadi śā vanitā hṛdaya(!) vasati kva japaḥ kva tapaḥ kva samādhividhiḥ || 1 || || || || || || || || || ||

Microfilm Details

Reel No. A 1103/2

Date of Filming 04-06-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 22-03-2004