A 1103-2(3) Nārāyaṇastotra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1103/2
Title: Nārāyaṇastotrarāja
Dimensions: 23.9 x 9.8 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1857
Acc No.: NAK 6/2054
Remarks:

Reel No. A 1103/2c

Title Nārāyaṇastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 23.9 x 9.8 cm

Folios 2

Lines per Folio 8-9

Foliation numerals in upper left and lower right margins of verso

Place of Deposit NAK

Accession No. 6-2054

Manuscript Features

The manuscript contains 6 texts and several(?) prakīrṇapattrāṇi:

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīkṛṣṇāya namaḥ ||

durvāsā uvāca ||

trāhi māṃ kamalākāṃta trāhi māṃ karuṇānidhe ||
dīnabaṃdho ca dineśa(!) karuṇāsāgaraprabho || 1 ||
vedavedāṃgasaṃsraṣṭur vidhātuś ca svayaṃvidheḥ ||
mṛtyor mṛtyo kālakāla pāhi māṃ saṃkaṭārṇave || 2 ||
saṃhārakarttuḥ saṃharttuḥ(!) sarveśa sarvakāraṇa ||
mahāviṣṇuparo(!) bīja rakṣa māṃ bhayasāgarai(!) || 3 ||
śaraṇāgataśokārttabhayatrāṇaparāyaṇa ||
bhagavann ava māṃ bhītaṃ nārāyaṇa namostu te || 4 || (fol. 1v1-6)

End

rājadvāre smaśāne ca kārāgāre bhayākule ||
śatrugraste dasyubhīte hiṃsyajaṃtusamanvite || 13 ||
veṣṭite rājasainyena mogna(!)pote mahārṇave ||
atotrasmaraṇamātreṇa mucyate nātra saṃśayaḥ || 14 || (fol. 2r7-2v1)

Colophon

iti duvāsākṛtaṃ nārāyaṇastotraṃm(!)rājaḥ(!) saṃpūrṇam ||

śrubham || śrīkṛṣṇaḥ śrīkṛṣṇaḥ śrīkṛṣṇaḥ śrīkṛṣṇaḥ śrīkṛṣṇa(!)śrīkṛṣṇa(!)|| (fol. 2v1-2)

Microfilm Details

Reel No. A 1103/2

Date of Filming 04-06-1986

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by Aish

Date 22-03-2004