C 114-22(1) Kriyākāṇḍapadakramāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 114/22
Title: Kriyākāṇḍapadakramāvalī
Dimensions: 29.5 x 5.3 cm x 106 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 279
Acc No.: Kesar 539
Remarks:

Reel No. C 114/22

Title Kriyākāṇḍakramāvali

Remarks Alternative Title: Somaśambhupaddhati

Author Somaśambhu

Subject Śaivatantra / Tantrika karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State almost complete but damaged

Size 29.5 x 5.3 cm

Binding Hole 2

Folios 106

Lines per Folio 6

Foliation letters in the left margin of the verso

Date of Copying NS 279 (~ 1159 AD)

King Ānandadeva

Place of Deposit Kaiser Library

Accession No. 539

Used for Edition no

Manuscript Features

The manuscript contains four texts<ref>The Preliminary Title List erroneously recorded six.</ref>:

<references/>

Excerpts

Beginning

+++kavacāya svāhā || oṃ haḥ atrāya (!) svā〇hā | iti mantrān devatīrthena ntathā (!) | oṃ hāṃ ā〇dityebhyaḥ svāhā | oṃ hāṃ vasubhyaḥ svāhā | oṃ hāṃ ⁅rudrebhyaḥ⁆ svāhā | oṃ hāṃ viśvebhyaḥ svāhā | oṃ hāṃ 〇 sādhyebhyaḥ svāhā | oṃ hāṃ marudbhyaḥ svāhā | oṃ 〇 hāṃ bhṛgubhyaḥ svāhā | oṃ hāṃ aṅgirobhyaḥ svāhā |

ity aṣṭau devagaṇān devatīrthena tarpayet | tataḥ kaṇṭhopavītī | oṃ hāṃ atraye nama〇ḥ | oṃ hāṃ vaśiṣṭhāya namaḥ | oṃ hāṃ pulastaye namaḥ | oṃ hāṃ kratave namaḥ | oṃ hāṃ bharadvājāya 〇 namaḥ | oṃ hāṃ viśvāmitrāya namaḥ | oṃ hāṃ pra〇cetase namaḥ | ity ārṣatīrthena ṛṣīn oṃ hāṃ sanakāya vaṣaṭ | oṃ hāṃ sanaṃdāya va〇ṣaṭ | oṃ hāṃ sanātanāya vaṣaṭ | oṃ hāṃ sanatkumārāya vaṣaṭ | oṃ hāṃ kapilāya vaṣaṭ | etc. (fol. 6r1–6)

End

śrī〇śānanāmā śivatulyadhāmā
tasyātha śiṣyo 〇 vimaleśanāmā |
tasyāpi śiṣyo ’straśivaḥ śivātmā
śiṣyo bhaved yasya sa somaśambhuḥ ||

yo golagīsthānakṛtādhi〇patyo
digcakrabālodaragītakīrttiḥ |
śivāgamajño munivṛndavandyaś
cakre kriyā〇kāṇḍapadakramāvalīṃ ||

kva tāvakī〇nāgamabodhaviklavā
vayaṃ kva śaivāgamasārapaddhatiḥ ||
vyadadhma caināṃ khalu sarvakā〇raṇa
tvadicchayeveti (!) śiva kṣamasva taḥ (!) || 〇

śrīvikramārkanṛpakālasamudbhaveṣu
paṃcāhatatrisahiteṣu saracchateṣu ||
ekādaśasv amalaśāstram idaṃ samāptaṃ ||
granthasya deśikamatasya sahasrayugmaṃ || ❁ || (fols. 127v4–128r2)

Colophon

❖ samvat ācūte bhādrapadakṛṣṇāśṭamyāṃ 〇 ādityadine | parameśvaraparamabhaṭṭā〇rakarājādhirājaparameśvaraśrīmadānadadevasya vijayarājye likhitam idaṃ || 〇 ❖ oṃ parameśvaraparāya brahmaśi〇rase namaḥ | oṃ sarvayogavikṛtāya (!) vidyādehādhipataye namaḥ | oṃ jotirūpā〇ya namaḥ oṃ gopte (!) puruṣṭutāya 〇 namaḥ oṃ pathama (!) pathama (!) mahāpāśupatāya namaḥ || vidyāṅgaṃ || ○ || oṃ sadyojātaṃ prapadyāmi etc. (fol. 128r3–6)

Microfilm Details

Reel No. C 0114/22

Date of Filming 12-07-1988

Exposures 126

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20-05-2005

Bibliography

  • Brunner