C 114-22(3) Pavanavijaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 114/22
Title: Pavanavijaya
Dimensions: 29.5 x 5.3 cm x 106 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Yoga
Date: NS 279
Acc No.: Kesar 539
Remarks: subject uncertain;

Reel No. C 114/22

Title Pavanavijaya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State almost complete but damaged

Size 29.5 x 5.3 cm

Binding Hole 2

Folios 106

Lines per Folio 6

Foliation letters in the left margin of the verso

Date of Copying NS 279 (~1159 AD)

Place of Copying

King Ānandadeva

Place of Deposit NAK

Accession No. 9-539

Used for Edition no

Manuscript Features

The manuscript contains four texts<ref>The Preliminary Title List erroneously recorded six.</ref>:

<references/>

Excerpts

Beginning

❖ oṃ namaḥ pavaṇavijayāya ||

vāyavo analo deyo māhendro amṛtam eva ca |

catvāro maṇḍalāḥ<ref name="ftn1">The film being defective, it is not possible to read the text further. </ref> (fol. 142r1) <references/>

End

ṣaḍasraṃ vāyavaḥ tryasraṃ agniḥ
caturasraṃ mā〇hendraḥ | arddhacandran tu vāruṇī ||
kṛṣṇavarṇṇa〇n tu vāyavaḥ raktavarṇṇañ ca agniḥ |
pītavarṇṇan tu māhendraḥ śuklavarṇṇan tu vāruṇī ||
amlasvā〇da vāyavaḥ tiktasvāda agniḥ madhurasvāda 〇 māhendraḥ amṛtasvāda vāruṇī ||
kiñcid uṣṇa vāyavaḥ uṣṇasya agniḥ
śītalasya tu māhendraḥ agni śītalavāruṇī |
kramato yāma catvāraḥ vicitrā kathitā nāraiḥ |
abhyā(nī)taṃ (!) phaladaṃ eṣa kathitaṃ yogeśvaraiḥ || (fols. 143v2–5)

Colophon

pavanavijaye (!) nāma yogāgamaḥ samāptam iti || ○ || (fol. 143v5)

Microfilm Details

Reel No. C 0114/22

Date of Filming 12-07-1988

Exposures 126

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20-05-2005


<references/>