C 114-22(2) Netrodbhava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 114/22
Title: Netrodbhava
Dimensions: 29.5 x 5.3 cm x 106 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 279
Acc No.: Kesar 539
Remarks: subject uncertain;

Reel No. C 114/22

Title Netrodbhavatantra

Subject Śaivatantra / Tantrika karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State almost complete but damaged

Size 29.5 x 5.3 cm

Binding Hole 2

Folios 106

Lines per Folio 6

Foliation letters in the left margin of the verso

Date of Copying NS 279

King Ānandadeva

Place of Deposit Kaiser Library

Accession No. 539

Used for Edition no

Manuscript Features

The manuscript contains four texts<ref>The Preliminary Title List erroneously recorded six.</ref>:

<references/>

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

atha mṛtyuñjayadeva〇sya tryakṣarasya mahātmane |
netrākṣasya (!) samā〇sena nidhānam upadiśyate ||
etad viyogabījāni tasyaivāṅgāni ṣaṭ kramāt |
aṣṭākṣara (!) namas tv ādya (!) vyaktāni prayojayet ||
daśā〇kṣarapuṭasthāni kramā mūrttibalādhikaḥ |
sṛṣṭan tu karṇṇikā vidyu(!)vṛddhijeṣṭā tato punaḥ || 〇
aṅgāni karṇṇikā sthāpya mūrttiśaktibalā kra〇māt |
patramṛ(tā)yumūrttibhyaḥ vinyasen maṇḍalādhipāt (!) ||
sadya (!) duṣṭagrahā (!) hanti māriśatrukṛtā〇kṛtaṃ | (fol. 129v1–4)

End

āruḍha gaccha 2 rudrabrahma〇viṣṇu ///17

vajreṇa vajrāṃkuśe (!) (śarvva)grahān āvarttaya hana matha 〇 bhañja vidhvaṃśaya duṣṭagrahān utsādayaḥ (!) rudravacanam anusmara .. vajrāṃkuśa namo stu te svāhā || vajrāṃkuśāya svāhā | cakrabalāya svāhā | vajrāśrāya svāhā | (fol. 141v1–3)

Colophon

iti mṛtyuñjayabhaṭārakasya mantratantra parisamāptam iti || ❁ || oṃ śrīṃ jūṃ saḥ | mṛtyuñjaya | oṃ śrīṃ jūṃ saḥ | amṛta | oṃ śrīṃ 〇 huṃḥ | jayakāma | oṃ śrīṃ jūṃ saḥ | takṣa | oṃ śrīṃ 〇 jūṃḥ | śrīkāma | oṃ huṃ jūṃ saḥ | (para)kṛtacchedane | oṃ śrīṃ jūṃ saḥ | āyuṣkāmaḥ | oṃ jūṃ śrīḥ | bālarakṣā | oṃ śrīṃ jūṃ | aparājita | oṃ śrīṃ jūṃ | te〇jakāmaḥ | iti daśa mṛtyuñjaya | oṃ ā ī oṃ vyomavyāpine | daśākṣara |

oṃ jūṃ saḥ | (joji)kambāya namaḥ | daśākṣara | oṃ jūṃ saḥ | 〇 ( - - - - -) saḥ jūṃ oṃ | saṃpuṭamṛtyuñjayaḥ || (fol. 141v3–6)

Microfilm Details

Reel No. C 0114/22

Date of Filming 12-07-1988

Exposures 126

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 20-05-2005

Bibliography

  • Brunner