C 114-22(4) Bhāvopahārapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 114/22
Title: Bhāvopahārapūjā
Dimensions: 29.5 x 5.3 cm x 106 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 279
Acc No.: Kesar 539
Remarks:

Reel No. C 114/22

Title Bhāvopahārapūjā

Author Candradatta

Remarks Cakrabhanunatha appears as the author of this text in the Kashmirian edition of the text, but our manuscript records that the text is a composition of Candradatta.

Subject Śaivatantra, Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State almost complete but damaged

Size 29.5 x 5.3 cm

Binding Hole 2

Folios 106

Lines per Folio 6

Foliation letters in the left margin of the verso

Date of Copying NS 279 (~1159 AD)

King Ānandadeva

Place of Deposit Kaiser Library

Accession No. 539

Used for Edition no

Manuscript Features

The manuscript contains four texts<ref>The Preliminary Title List erroneously recorded six.</ref>:

<references/>

Excerpts

Beginning

❖ namaḥ sūryakalājālakā〇ladehāpahāriṇe |
ādhārādheyapīṭhāya⟪pī〇ṭhāya⟫ śivāyāvyaktamūrttaye ||
namaḥ śiśuniśākāntakalākamalamāline |
paramānandadehāya 〇 bhavāyābhavadāyine ||
namaḥ pāśaughasaṃghā〇ntalayaviśleṣakāriṇe |
mantragarbhodarasthāya harāya paramātmane ||
yady api tvaṃ guṇā’tīto vā〇kpater apy agocaraḥ |
tathāpy ā hṛdayāt stotum u〇dyatāṃ vāk sadā mama ||
atibhakta(!)rasāveśavivaśā viśvatomukha |
tvatpreritā yato nāto (!) nāparādho ti (!) me kva cit ||
tvatpādābjarajaḥpūta〇citābhūtivibhūṣaṇāt |
gṛhāna mattaḥ śrīkaṇṭha bhāvapūjām akṛtimā (!) || (fol. 144r1–5)

End

mokṣalakṣmīkṛtāmbhoja++traṃ saṃnyasya saṃmṛtau (!) |
nivedayāmi bhagavan prāṇasarvvasvadakṣiṇāṃ ||
saṃsāravāridheḥ santaḥ paraṃ pāraṃ titīṣavaḥ (!) |
candramaule śrayabhū+ cai (!) bhāvapūjā (ka)raṇḍakaṃ ||
itthaṃm (!) īśānacaraṇa〇stutair yat samupārjitaṃ |
śreyas tena jagat sarvvadvaitadoṣā (!) pramucyatāṃ ||

stotraṃ gṛhāṇa parameśvara viśvasākṣin
mānāvamānamamato〇jjhitacittavitteḥ |
mantras tvadaṃhriyugapī〇ṭhanilīnamauler
bhasmāvaguṇṭhitatanor na kapālapāṇeḥ ||

mahāpāśupatodyāne kaś ci (!) 〇 viśramya tāpasaḥ |
cakre ciccakranāthasya 〇 śambhor bhāvanutim parāṃ || (fol. 146r2–5)

Colophon

bhāvopahārapūjā samāptā || ○ || āryacandradattasya kṛtir iyaṃ || śloka 47 || (fol. 146r5–6)

Microfilm Details

Reel No. C 0114/22

Date of Filming 12-07-1988

Exposures 126

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 22-06-2005