A 1114-22(1) (Stotrasaṅgraha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/22
Title: [Stotrasaṅgraha]
Dimensions: 26 x 13 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 956
Acc No.: NAK 6/1117
Remarks:

Reel No. A 1114/22

MTM Inventory No. 103182–103202

Title [Stotrasaṅgraha]

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State complete

Size 26.0 x 13.0 cm

Binding Hole

Folios 45

Lines per Folio 9

Foliation none

Date of Copying SAM (NS) 956

Place of Deposit NAK

Accession No. 6/1117

Manuscript Features

This MS contains the following stotras:


Excerpts

Complete transcript

śrīgaṇeśāya namaḥ ||

bhīṣmaparvani (!) yā gītā suprasastā (!) kalau gatā ||
viṣṇoḥ sahasranāmākhyaṃ stotrapāpapranāśanaṃ (!) ||

gajendramokṣaṇaṃ caiva kāruṇyastavam eva ca ||
nārasiṃhas tathā stotraṃ śrīrāmas tavasaṃyukaṃ (!) ||

devyāḥ saptasatīstotraṃ (!) tathā nāmasahasrakaṃ ||
ślokāṣṭakanīlakaṃṭha (!) śaivanāmasahasrakaṃ ||

tripurāyāḥ prasādākhyaṃ sūryyastavarājakaṃ ||
paitrorucīstavāyaś (!) ca indrākṣīstotram eva ca ||

vaiṣṇave ca mahālakṣmyāḥ stotram indrena (!) bhāṣitaṃ ||
bhārgavākhyena rāmeṇa saptānyanye stavādikaṃ ||

ity uktvā pārvatīnātha saptasatyā (!) mahāphalaṃ ||
tasya śravaṇamātreṇa sarvvarogapraśāntaye (!) ||    ||

iti śrīvarāhītaṃtre caṃḍyāḥ phalaprayoge ||    ||

iti saṃvat 956 sāla 93 miti naṣṭāṣāḍhasudi 15 maṃgalavāra ||    ||

likhitaṃ saṃpūrṇaṃ || garuḍanārāyaṇena ||
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yad bhavet ||
tatsarvvaṃ kṣamyatāṃ deva cakrapāṇi prasīda me ||

śrīnārāyaṇāya kastūrīpataye (!) namaḥ || ❁
thva saṃphul putra hṛdayaratna bhājusta || śubhaṃ || (fol. 42r1–10)

Microfilm Details

Reel No. A 1114/22

Date of Filming 07-07-1986

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 12-06-2005